स्वतो वा परतो वाऽपि न किंचिद्वस्तु जायते ।सदसत्सदसद्वाऽपि न किंचिद्वस्तु जायते ॥ २२ ॥ svato vā parato vā'pi na kiṃcidvastu jāyate |sadasatsadasadvā'pi na kiṃcidvastu jāyate || 22 …
Blog
Mandukya Karika 4.21
पूर्वापरापरिज्ञानम् अजातेः परिदीपकम् ।जायमानाद्धि वै धर्मात् कथं पूर्वं न गृह्यते ॥ २१ ॥ pūrvāparāparijñānam ajāteḥ paridīpakam |jāyamānāddhi vai dharmāt kathaṃ pūrvaṃ na gṛhyate || 21 …
Mandukya Karika 4.20
बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि स ।न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ २० ॥ bījāṅkurākhyo dṛṣṭāntaḥ sadā sādhyasamo hi sa |na hi sādhyasamo hetuḥ siddhau sādhyasya yujyate || 20 …
Mandukya Karika 4.19
अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः ।एवं हि सर्वथा बुद्धैः अजातिः परिदीपिता ॥ १९ ॥ aśaktiraparijñānaṃ kramakopo'tha vā punaḥ |evaṃ hi sarvathā buddhaiḥ ajātiḥ paridīpitā || 19 || 19. The …
“This is Our Krishna!”
As a humble devotee of Krishna, Akshay took formal initiation from his family guru a year before he met Sri Ramakrishna, and practised japa and meditation at night on the bank of the Ganges. In time, …
Mandukya Karika 4.18
यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः ।कतरत्पूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया ॥ १८ ॥ yadi hetoḥ phalātsiddhiḥ phalasiddhiśca hetutaḥ |kataratpūrvaniṣpannaṃ yasya siddhirapekṣayā || 18 …