याज्ञवल्क्येति होवाच, यदिदं सर्वमहोरात्राभ्यामाप्तं, सर्वमहोरात्राभ्यामभिपन्नं, केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इति । अध्वर्युणर्त्विजा चक्शुषादित्येन; चक्शुर्वै यज्ञस्याध्वर्युः, तद्यदिदं चक्शुः …
Blog
Brihadaranyaka Upanishad 3.1.3
याज्ञवल्क्येति होवाच, यदिदं सर्वं मृत्युनाप्तं, सर्वं मृत्युनाभिपन्नम्, केन यजमानो मृत्योराप्तिमतिमुच्यत इति; होत्रर्त्विजाग्निना वाचा; वाग्वै यज्ञस्य होता, तद्येयं वाक् सोऽयमग्निः, स होता, सा …
Brihadaranyaka Upanishad 3.1.2
तान्होवाच, ब्राह्मणा भगवन्तो, यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुः; अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाच, एताः एतास् सोम्योदज सामश्रवा3 इति; ता होदाचकार; ते ह …
Brihadaranyaka Upanishad 3.1.1
With ‘Janaka, Emperor of Videha,’ etc., the portion relating to Yājñavalkya begins. Though it treats of the same subject as the preceding one, viz. the Madhukāṇḍa, yet it is not a mere repetition, …
Accepting Legitimate Remuneration
After his second marriage Durga Charan returned to Calcutta with his father, leaving the young bride, Sharatkamini, in Deobhog. He abhorred the idea of taking service under anyone, so he again settled …
Sri Ramakrishna and Lord Jagannath
Frequently Lakshmi experienced bhava samadhi and had visions of different gods and goddesses. Once she had a vision of Sri Ramakrishna on the altar of the Jagannath temple. She was convinced after …