उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः ।सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ४२ ॥ upāyena nigṛhṇīyādvikṣiptaṃ kāmabhogayoḥ |suprasannaṃ laye caiva yathā kāmo layastathā || 42 || 42. The …
Blog
Mandukya Karika 3.41
उत्सेक उदधेर्यद्वत्कुशाग्रेणैकबिन्दुना ।मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ ४१ ॥ utseka udadheryadvatkuśāgreṇaikabindunā |manaso nigrahastadvadbhavedaparikhedataḥ || 41 || 41. The mind can be …
Mandukya Karika 3.40
मनसो निग्रहायत्तमभयं सर्वयोगिना(णा)म् ।दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च ॥ ४० ॥ manaso nigrahāyattamabhayaṃ sarvayoginā(ṇā)m |duḥkhakṣayaḥ prabodhaścāpyakṣayā śāntireva ca || 40 …
Mandukya Karika 3.39
अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः ।योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥ ३९ ॥ asparśayogo vai nāma durdarśaḥ sarvayogibhiḥ |yogino bibhyati hyasmādabhaye bhayadarśinaḥ || 39 …
Appendix – References To Yoga (Raja Yoga)
hvetâshvatara Upanishad CHAPTER II अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते ।सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥६॥ 6. Where the fire is rubbed, where the air is controlled, where the …
Continue Reading about Appendix – References To Yoga (Raja Yoga) →
Independence – Patanjali’s Yoga Aphorisms
जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयः ॥१॥ 1. The Siddhis (powers) are attained by birth, chemical means, power of words, mortification, or concentration. Sometimes a man is born with the Siddhis, …
Continue Reading about Independence – Patanjali’s Yoga Aphorisms →