Swami Shankarananda, the seventh President of the Ramakrishna Math and Ramakrishna Mission, was born on Tuesday, 9 March 1880 at his material uncle’s house at Baje Pratappur in Hooghly district of …
Blog
Bhagavad Gita 2.28 – Avyaktādīni
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।अव्यक्तनिधनान्येव तत्र का परिदेवना ॥28॥ avyaktādīni bhūtāni vyaktamadhyāni bhārataavyaktanidhanānyeva tatra kā paridevanā avyaktādīni = in the …
Dhammapada, Verse 119-120 – The Story of Anāthapiṇḍika
Pali text, illustration and English translation of Dhammapada verse 119-120: pāpo'pi passati bhadraṃ yāva pāpaṃ na paccati |yadā ca paccati pāpaṃ atha pāpo pāpāni passati || 119 …
Continue Reading about Dhammapada, Verse 119-120 – The Story of Anāthapiṇḍika →
Bhagavad Gita 2.26 – Atha Chainaṁ
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥26॥ atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtamtathāpi tvaṃ mahābāho naivaṃ śocitumarhasi atha = if, …
What is the Good of Holy Company?
From the "Gospel of Sri Ramakrishna" — Sri Ramakrishna: You cannot get rid of an ailment without the help of a physician. But it is not enough to be in the company of religious people only for a …
Bhagavad Gita 2.20 – Na Jāyate Mriyate
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः ।अजो नित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे ॥20॥ na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥajo nityaḥ śāśvato’yaṃ …
Continue Reading about Bhagavad Gita 2.20 – Na Jāyate Mriyate →