On another occasion when Devendra visited Dakshineswar, the Master said to him: “You see, I am thinking deeply of a woman whom I have not seen for a long time.” This immediately created a doubt in …
Blog
Chandogya Upanishad 3.12.2
या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्यां हीदं सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ ३.१२.२ ॥ yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivyasyāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitametāmeva nātiśīyate …
Bhagavad Gita 2.71 – Vihāya Kāmān
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥71॥ vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥnirmamo nirahaṅkāraḥ sa śāntimadhigacchati vihāya = …
Dhammapada, Verse 282 – The Story of Venerable Poṭhila
Pali text, illustration and English translation of Dhammapada verse 282: yogā ve jāti bhūri ayogā bhūrisaṅkhayo |etaṃ dvedhā pathaṃ ñatvā bhavāya vibhavāya ca |tathattānaṃ niveseyya yathā …
Continue Reading about Dhammapada, Verse 282 – The Story of Venerable Poṭhila →
Surya Upanishad
Om! O Devas, may we hear with our ears what is auspicious;May we see with our eyes what is auspicious, O ye worthy of worship!May we enjoy the term of life allotted by the Devas,Praising them with our …
Bhagavad Gita Chapter 17 Overview
शास्त्रविधिको जाननेवाले अथवा न जाननेवाले मनुष्योंको चाहिये कि वे श्रद्धापूर्वक जो कुछ शुभ कार्य करते हैं, उस कार्यको भगवान्को याद करके, भगवन्नामका उच्चारण करके आरम्भ करें। जो शास्त्रविधिको तो नहीं …