एतमु हैव जानकिरयस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ११ ॥ etamu haiva jānakirayasthūṇaḥ satyakāmāya …
Blog
Brihadaranyaka Upanishad 6.3.10
एतमु हैव चूलो भागवित्तिर्जानकय आयस्थूणायान्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ १० ॥ etamu haiva cūlo bhāgavittirjānakaya …
Dhammapada, Verse 360-361 – The Story of Five Monks in Sāvatthi
Pali text, illustration and English translation of Dhammapada verse 360-361: cakkhunā saṃvaro sādhu sādhu sotena saṃvaro |ghāṇena saṃvaro sādhu sādhu jivhāya saṃvaro || 360 ||kāyena …
Continue Reading about Dhammapada, Verse 360-361 – The Story of Five Monks in Sāvatthi →
Brihadaranyaka Upanishad 6.3.9
एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ९ ॥ etamu haiva madhukaḥ paiṅgyaścūlāya …
Brihadaranyaka Upanishad 6.3.8
एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ८ ॥ etamu haiva vājasaneyo yājñavalkyo madhukāya …
Brihadaranyaka Upanishad 6.3.7
तं हैतमूद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ७ ॥ taṃ haitamūddālaka āruṇirvājasaneyāya …