दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |मा शुच: सम्पदं दैवीमभिजातोऽसि पाण्डव || 5|| daivī sampad vimokṣhāya nibandhāyāsurī matāmā śhuchaḥ sampadaṁ daivīm abhijāto ’si pāṇḍava daivī—divine; …
Blog
Bhagavad Gita: Chapter 16, Verse 4
दम्भो दर्पोऽभिमानश्च क्रोध: पारुष्यमेव च |अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् || 4|| dambho darpo ’bhimānaśh cha krodhaḥ pāruṣhyam eva chaajñānaṁ chābhijātasya pārtha sampadam …
Bhagavad Gita: Chapter 16, Verse 1-3
श्रीभगवानुवाच |अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: |दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् || 1||अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम् |दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् || 2||तेज: …
Continue Reading about Bhagavad Gita: Chapter 16, Verse 1-3 →
Bhagavad Gita 3.24 – Utsīdeyur Ime Lokā
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥24॥ utsīdeyurime lokā na kuryāṃ karma cedahamsaṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ utsīdeyuḥ = …
Continue Reading about Bhagavad Gita 3.24 – Utsīdeyur Ime Lokā →
Swami Vivekananda’s Quotes On Pravritti And Nivritti
Pravritti (Devanagari: प्रवृत्ति) and Nivritti {Devanagari: निवृत्ति) are two Sanskrit words and Hindu concepts.There are two impulses in every mind, one says— "go outside", and the …
Continue Reading about Swami Vivekananda’s Quotes On Pravritti And Nivritti →
Dhammapada, Verse 412 – Renounce both Good and Evil
Pali text, illustration and English translation of Dhammapada verse 412: yo'dha puññca pāpañ ca ubho saṅgaṃ upaccagā |asokaṃ virajaṃ suddhaṃ tam ahaṃ brūmi brāhmaṇaṃ || 412 || 412. …
Continue Reading about Dhammapada, Verse 412 – Renounce both Good and Evil →