सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥10॥ सहयज्ञा:, प्रजा:, सृष्ट्वा, पुरा, उवाच, प्रजापति:,अनेन, प्रसविष्यध्वम्, एष:, व:, अस्तु, इष्टकामधुक्॥ …
Blog
Bhagavad Gita 16.14
Hindi Commentary By Swami Ramsukhdas ।।16.14।। व्याख्या -- आसुरीसम्पदावाले व्यक्ति क्रोधके परायण होकर इस प्रकारके मनोरथ करते हैं -- असौ मया हतः शत्रुः -- वह हमारे विपरीत …
BG 3.36 अथ केन प्रयुक्तोऽयं
अर्जुन उवाच ।अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥36॥ अथ, केन, प्रयुक्त:, अयम्, पापम्, चरति, पूरुष:,अनिच्छन्, अपि, वार्ष्णेय, बलात्, इव, नियोजित:॥ …
Bhagavad Gita 16.13
Hindi Commentary By Swami Ramsukhdas ।।16.13।। व्याख्या -- इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् -- आसुरी प्रकृतिवाले व्यक्ति लोभके परायण होकर मनोरथ करते रहते हैं कि …
Bhagavad Gita 16.12
Hindi Commentary By Swami Ramsukhdas ।।16.12।। व्याख्या -- आशापाशशतैर्बद्धाः -- आसुरी सम्पत्तिवाले मनुष्य आशारूपी सैकड़ों पाशोंसे बँधे रहते हैं अर्थात् उनको इतना धन हो …
Bhagavad Gita 16.11
Hindi Commentary By Swami Ramsukhdas ।।16.11।। व्याख्या -- चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः -- आसुरीसम्पदावाले मनुष्योंमें ऐसी चिन्ताएँ रहती हैं? जिनका कोई मापतौल …