Hindi Commentary By Swami Ramsukhdas ।।16.24।। व्याख्या -- तस्मात् शास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ -- जिन मनुष्योंको अपने प्राणोंसे मोह होता है? वे प्रवृत्ति और …
Blog
Bhagavad Gita 16.23
Hindi Commentary By Swami Ramsukhdas ।।16.23।। व्याख्या -- यः शास्त्रविधिमुत्सृज्य वर्तते -- जो लोग शास्त्रविधिकी अवहेलना करके शास्त्रविहित यज्ञ करते हैं? दान करते हैं? …
Bhagavad Gita 16.22
Hindi Commentary By Swami Ramsukhdas ।।16.22।। व्याख्या -- एतैर्विमुक्तः कौन्तेय ৷৷. ततो याति परां गतिम् -- पूर्वश्लोकमें जिनको नरकका दरवाजा बताया गया है? उन्हीं काम? …
BG 4.2 एवं परम्पराप्राप्त
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।स कालेनेह महता योगो नष्टः परन्तप ॥2॥ एवम्, परम्पराप्राप्तम्, इमम्, राजर्षय:, विदु:,स:, कालेन, इह, महता, योग:, नष्ट:, परन्तप॥ २॥ परन्तप = हे परन्तप …
BG 3.17 यस्त्वात्मरतिरेव
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥17॥ य:, तु, आत्मरति:, एव, स्यात्, आत्मतृप्त:, च, मानव:,आत्मनि, एव, च, सन्तुष्ट:, तस्य, कार्यम्, न, विद्यते॥ …
Bhagavad Gita 16.21
Hindi Commentary By Swami Ramsukhdas ।।16.21।। व्याख्या -- कामः क्रोधस्तथा लोभस्त्रिविधं नरकस्येदं द्वारम् -- भगवान्ने पाँचवें श्लोकमें कहा था कि दैवीसम्पत्ति मोक्षके …