योषा वा आग्निर्गौतम; तस्या उपस्थ एव समित्, लोमानि धूमः, योनिरर्चिः, यदन्तः करोति तेऽङ्गाराः, अभिनन्दा विस्फुलिङ्गाः; तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति; तस्या आहुत्यै पुरुषः संभवति; स जीवति …
Blog
Brihadaranyaka Upanishad 6.2.12
पुरुषो वा अग्निर्गौतम; तस्य व्यात्तमेव समित्, प्राणो धूमः, वागर्चिः, चक्शुरङ्गाराः, श्रोत्रं विस्फुलिङ्गाः; तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति; तस्या आहुत्यै रेतः संभवति ॥ १२ ॥ puruṣo vā …
Brihadaranyaka Upanishad 6.2.11
अयं वै लोकोऽग्निर्गौतम; तस्य पृथिव्येव समित्, अग्निर्धूमः, रात्रिरर्चिः, चन्द्रमा अङ्गाराः, नक्शत्राणि विष्फुलिङ्गाः; तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति; तस्या आहुत्या अन्नं संभवति ॥ ११ …
Brihadaranyaka Upanishad 6.2.10
पर्जन्यो वा अग्निर्गौतम; तस्य संवत्सर एव समित्, अभ्राणि धूमः, विद्युदर्चिः, अशनिरङ्गाराः, ह्रादुनयो विस्फुलिङ्गाः; तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति; तस्या आहुत्यै वृष्टिः संभवति ॥ १० …
Brihadaranyaka Upanishad 6.2.9
असौ वै लोकोऽग्निर्गौतम; तस्यादित्य एव समित्, रश्मयो धूमः, अहरर्चिर्, दिशोऽङ्गाराः, अवान्तरदिशो विस्फुलिङ्गास्; तस्मिन्नेतस्मिन्नग्नौ देवाः, श्रद्धां जुह्वति; तस्या आहुत्यै सोमो राजा संभवति ॥ ९ …
Brihadaranyaka Upanishad 6.2.8
स होवाच, तथा नस्त्वम् गौतम मापराधास्तव च पितामहा यथ, इयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास; तां त्वहं तुभ्यं वक्श्यामि, को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८ ॥ sa hovāca, tathā …