व्रात्यस्त्वं प्राणैकर्षरत्ता विश्वस्य सत्पतिः ।वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ २.११॥ vrātyastvaṃ prāṇaikarṣarattā viśvasya satpatiḥ .vayamādyasya dātāraḥ pitā tvaṃ mātariśva naḥ .. …
Blog
Brahma Sutra 3.2.11
न स्थानतोऽपि परस्योभयलिङ्गम्, सर्वत्र हि ॥ ११ ॥ na sthānato’pi parasyobhayaliṅgam, sarvatra hi || 11 || na—Not; sthānataḥ—from (difference of) place; api—even; parasya—of …
Prashna Upanishad 2.10
यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः ।आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ २.१०॥ yadā tvamabhivarṣasyathemāḥ prāṇa te prajāḥ .ānandarūpāstiṣṭhanti kāmāyānnaṃ bhaviṣyatīti .. …
Brahma Sutra 3.2.10
मुग्धेऽर्धसंपत्तिः, परिशेषात् ॥ १० ॥ mugdhe’rdhasaṃpattiḥ, pariśeṣāt || 10 || mugdhe—In a swoon; ardhasaṃpattiḥ—partial attainment of the state of deep sleep; pariśeṣāt—as only …
Prashna Upanishad 2.9
इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ २.९॥ indrastvaṃ prāṇa tejasā rudro’si parirakṣitā .tvamantarikṣe carasi sūryastvaṃ jyotiṣāṃ patiḥ .. …
Brahma Sutra 3.2.9
स एव तु, कर्मानुस्मृति-शब्दविधिभ्यः ॥ ९ ॥ sa eva tu, karmānusmṛti-śabdavidhibhyaḥ || 9 || sa eva—The selfsame soul; tu—but; karma-anusmṛti-śabda-vidhibhyaḥ—on account of Karma, memory, …