अन्नमयंहि सोम्य मनः आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.५.४ ॥॥ इति पञ्चमः खण्डः ॥ annamayaṃhi somya manaḥ āpomayaḥ prāṇastejomayī vāgiti bhūya eva mā …
Blog
Chandogya Upanishad 4.5.3
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिँल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ४.५.३ ॥॥ इति पञ्चमः …
Chapter 3 – Jada and the Kingdom of Yamaraja
Lord Vishnu said, "My dear Lakshmi, in the town of Janasthan was a brahmana of the name Jada, who was born in the dynasty of Kaushik. That brahmana gave up the religious activities enjoined in the …
Continue Reading about Chapter 3 – Jada and the Kingdom of Yamaraja →
Chandogya Upanishad 1.5.3
अथाध्यात्मं य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ १.५.३ ॥ athādhyātmaṃ ya evāyaṃ mukhyaḥ prāṇastamudgīthamupāsītomiti hyeṣa svaranneti || 1.5.3 || 3. Next, this is how …
Chandogya Upanishad 6.5.3
तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् ॥ ६.५.३ ॥ tejo'śitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustadasthi bhavati yo madhyamaḥ sa …
No Scripturist Ever Vaunts of His Learning
A LEARNED brahmana once went to a wise king and said, "I am well-versed, O king, in the holy scriptures. I intend to teach you the Bhagavata. The king, who was the wiser of the two, knew well that a …
Continue Reading about No Scripturist Ever Vaunts of His Learning →