कुर्वन्नेवेह कर्माणि जिजीविषेच्छतॸसमा:। एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ २॥ इह=इस जगत् में; कर्माणि=शास्त्रनियत कर्मोंको; कुर्वन्=(ईश्वरपूजार्थ) करते हुए; एव=ही; शतम् समा:=सौ वर्षोंतक; …
Blog
“It was the Divine Mother.”
During his itinerant days, Subodhananda would sometimes sleep under a tree by the side of a road. The ground was his bed, and his arms were his pillow. He described one night’s experience while he was …
Chandogya Upanishad 1.8.1
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १.८.१ ॥ trayo hodgīthe kuśalā babhūvuḥ śilakaḥ …
Chandogya Upanishad 4.8.1
मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४.८.१ ॥ madguṣṭe pādaṃ vakteti sa ha śvobhūte …
Chandogya Upanishad 6.8.1
उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वंह्यपीतो भवति ॥ ६.८.१ …
Isha Upanishad, Verse 1
ॐ ईशा वास्यमिदॸसर्वं यत्किञ्च जगत्यां जगत्। तेन त्यक्तेन भुञ्जीथा मा गृध: कस्य स्विद्धनम्॥ १॥ जगत्याम्=अखिल ब्रह्माण्डमें; यत् किं च=जो कुछ भी; जगत् =जड-चेतनस्वरूप जगत् है; इदम्=यह; सर्वम्=समस्त; …