WHEN asked why he did not lead the life of a householder with his wife, the Master replied: 'Kartikeya (Son of Siva) one day happened to scratch a cat with his nail. On going home, he saw that there …
Blog
A Boy Actually Fed God
A BRAHMANA used to worship his family Deity with food offerings. One day he had to go away on business. As he was about to leave the house, he said to his son: "Give the offering to the Deity today. …
Chandogya Upanishad 6.8.5
अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ६.८.५ ॥ atha …
Isha Upanishad, Verse 4 and Verse 5
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ …
Continue Reading about Isha Upanishad, Verse 4 and Verse 5 →
Chandogya Upanishad 1.8.4
का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाच ॥ १.८.४ ॥ kā sāmno gatiriti svara iti hovāca svarasya kā …
Chandogya Upanishad 4.8.4
स यै एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्त आयतनवानस्मिँल्लोके भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४.८.४ ॥॥ इति अष्टमः खण्डः ॥ sa …