अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ।ततो भूय इव ते तमोय उ विद्यायां रताः ॥ ९ ॥अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥विद्यां चाविद्यां च यस्तद्वेदोभयं सह …
Blog
Isha Upanishad, Verse 8
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरंशुद्धम् अपापविद्धम् ।कविर्मनीषी परिभूः स्ययम्भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥ स:=वह महापुरुष; शुक्रम्=(उन) परम तेजोमय; अकायम्=सूक्ष्मशरीरसे …
Swami Vivekananda’s Quotes On The World
In this article we'll make a collection of Swami Vivekananda's quotes on the world. All the misery in the world is in the senses.[Source]All the world is my country, the whole universe is …
Continue Reading about Swami Vivekananda’s Quotes On The World →
Chandogya Upanishad 1.8.8
तं ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाच ॥ १.८.८ ॥॥ इति अष्टमः खण्डः ॥ taṃ ha …
Until You Know God – Swami Vivekananda
The sense universe is, as it were, only one portion, one bit of that infinite spiritual universe projected into the plane of sense consciousness. How can this little bit of projection be explained, be …
Continue Reading about Until You Know God – Swami Vivekananda →
Chandogya Upanishad 1.8.7
हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमिति नयेदिति होवाच प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः प्रतिष्ठासंस्तावं हि …