ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति ॥ ६.९.२ ॥ te yathā tatra na vivekaṃ …
Blog
Chandogya Upanishad 1.9.1
अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानकाशः परायणम् ॥ १.९.१ ॥ asya lokasya kā gatirityākāśa iti hovāca …
Who Wins the Prize
KARTIKA and Ganesa1 were seated near Bhagavati, who had a necklace of gems around Her neck. The Divine Mother said to them, "I will present this necklace to him who is the first to go around the …
Chandogya Upanishad 4.9.1
प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ ४.९.१ ॥ prāpa hācaryakulaṃ tamācaryo'bhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva || 4.9.1 || 1. [In due course, …
Chandogya Upanishad 6.9.1
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणांरसान्समवहारमेकतांरसं गमयन्ति ॥ ६.९.१ ॥ yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṃ vṛkṣāṇāṃrasānsamavahāramekatāṃrasaṃ gamayanti …
Does God Accept Food We Offer?
Another time Vijnanananda asked Swamiji, “Well, does the Master accept the food which we offer in the shrine?” “Yes, he does,” replied Swamiji. “A ray comes out from his third eye and touches the …