Swami Vivekananda's discovery In a letter written to Alasinga Perumal, dated 6 May 1895, Swami Vivekananda wrote—[Source] Now I will tell you my discovery. All of religion is contained in the …
Blog
Taittiriya Upanishad 1.11.2
Do not neglect your duties to the gods and the Manes. Treat your mother as God. Treat your father as God. Treat your teacher as God. Treat your guest as God. Whatever deeds are faultless, these are to …
BG 5.19 इहैव तैर्जितः सर्गो
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥19॥ इह, एव, तै:, जित:, सर्ग:, येषाम्, साम्ये, स्थितम्, मन:,निर्दोषम्, हि, समम्, ब्रह्म, तस्मात्, …
BG 5.29 भोक्तारं यज्ञतपसां
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥29॥ भोक्तारम्, यज्ञतपसाम्, सर्वलोकमहेश्वरम्,सुहृदम्, सर्वभूतानाम्, ज्ञात्वा, माम्, शान्तिम्, ऋच्छति॥ …
BG 5.23 शक्नोतीहैव यः सोढुं
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥23॥ शक्नोति, इह, एव, य:, सोढुम्, प्राक्, शरीरविमोक्षणात्,कामक्रोधोद्भवम्, वेगम्, स:, युक्त:, स:, सुखी, नर:॥ …