Hindi Commentary By Swami Ramsukhdas ।।18.4।। व्याख्या -- निश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम -- हे भरतवंशियोंमें श्रेष्ठ अर्जुन अब मैं संन्यास और त्याग -- दोनोंमेंसे …
Blog
Chandogya Upanishad 4.10.3
स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधीभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ४.१०.३ ॥ sa ha vyādhinānaśituṃ …
Chandogya Upanishad 6.10.3
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.१०.३ ॥॥ इति दशमः खण्डः ॥ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ …
Chandogya Upanishad 1.10.3
एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतंस्यादिति होवाच ॥ १.१०.३ ॥ eteṣāṃ me dehīti hovāca tānasmai pradadau hantānupānamityucchiṣṭaṃ vai me pītaṃsyāditi hovāca || …
What to Pray for?
WHILE praying to God, ask only for love for His Lotus Feet. When Rama redeemed Ahalya1 from the curse, He said to her, "Ask a boon of Me". Ahalya said, "O Rama, if you deign to grant me a boon, …
BG 5.4 साङ्ख्ययोगौ पृथग्बालाः
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥4॥ साङ्ख्ययोगौ, पृथक्, बाला:, प्रवदन्ति, न, पण्डिता:,एकम्, अपि, आस्थित:, सम्यक्, उभयो:, विन्दते, फलम्॥ …