स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ४.१०.५ ॥॥ इति दशमः खण्डः ॥ sa hovāca vijānāmyahaṃ …
Blog
When Renunciation Becomes the Life-breath
No Spiritual progress is possible without the renunciation of 'woman and gold'. I renounced these three; land, wife and wealth. Once I went to the Registry office to register some land, the title of …
Continue Reading about When Renunciation Becomes the Life-breath →
Chandogya Upanishad 1.10.5
स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ १.१०.५ ॥ sa ha khāditvātiśeṣāñjāyāyā ājahāra sāgra eva subhikṣā babhūva tānpratigṛhya nidadhau || 1.10.5 || 5. …
Bhagavad Gita 18.5
Hindi Commentary By Swami Ramsukhdas ।।18.5।। व्याख्या -- यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् -- यहाँ भगवान्ने दूसरोंके मत (18। 3) को ठीक बताया है। भगवान् कठोर …
Chandogya Upanishad 4.10.4
अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ ४.१०.४ ॥ atha hāgnayaḥ samūdire tapto brahmacārī kuśalaṃ naḥ …
Chandogya Upanishad 1.10.4
न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानमिति ॥ १.१०.४ ॥ na svidete'pyucchiṣṭā iti na vā ajīviṣyamimānakhādanniti hovāca kāmo ma udapānamiti || 1.10.4 || 4. The …