Self-Knowledge: Very Difficult to Attain श्रवणायापि बहुभिर्यो न लभ्यःशृण्वन्तोऽपि बहवो यं न विद्युः ।आश्चर्यो वक्ता कुशलोऽस्य लब्धाआश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७॥ śravaṇāyāpi bahubhiryo na …
Blog
Chandogya Upanishad 5.2.7
अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठं सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति निर्णिज्य कंसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा …
Brahma Sutra 1.2.7
अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेत्, न, निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥ arbhakaukastvāt tadyapadeśācca neti cet, na, nicāyyatvādevaṃ vyomavacca || 7 || arbhakaukastvāt—Because of the …
February 7: Distribute Your Self
Swami Akhandananda passed away in Belur Math (1937) A few years before his passing away, the swami told a monk his life’s philosophy: “The Master has still kept me alive for his work. Distribute …
Chandogya Upanishad 8.2.6
अथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ८.२.६ ॥ atha yadi gandhamālyalokakāmo bhavati saṃkalpādevāsya gandhamālye samuttiṣṭhatastena …
Katha Upanishad 1.2.6
न साम्परायः प्रतिभाति बालंप्रमाद्यन्तं वित्तमोहेन मूढम् ।अयं लोको नास्ति पर इति मानीपुनः पुनर्वशमापद्यते मे ॥ ६॥ na sāmparāyaḥ pratibhāti bālaṃpramādyantaṃ vittamohena mūḍham .ayaṃ loko nāsti para …