अथ यदि गीतवादित्रलोककामो भवति संकल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८.२.८ ॥ atha yadi gītavāditralokakāmo bhavati saṃkalpādevāsya gītavāditre …
Blog
Katha Upanishad 1.2.8
Need of a Spiritual Teacher न नरेणावरेण प्रोक्त एषसुविज्ञेयो बहुधा चिन्त्यमानः ।अनन्यप्रोक्ते गतिरत्र नास्तिअणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८॥ na nareṇāvareṇa prokta eṣasuvijñeyo bahudhā …
Chandogya Upanishad 5.2.8
तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यन्ति समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने तस्मिन्स्वप्ननिदर्शने ॥ ५.२.८ ॥॥ इति द्वितीयः खण्डः ॥ tadeṣa śloko yadā karmasu kāmyeṣu …
Brahma Sutra 1.2.8
संभोगप्राप्तिरिति चेत्, न, वैशेष्यात् ॥ ८ ॥ saṃbhogaprāptiriti cet, na, vaiśeṣyāt || 8 || saṃbhogaprāptiḥ—That it has experience (of pleasure and pain); iti cet—if it be said; na—not …
February 8: Victory to Sri Ramakrishna!
Girish Chandra Ghosh passed away (1912) in Calcutta Girish Chandra Ghosh breathed his last on February 8, 1912. His last words were: ‘Master, you have come. Please destroy my worldly intoxication. …
Continue Reading about February 8: Victory to Sri Ramakrishna! →
Chandogya Upanishad 8.2.7
अथ यद्यन्नपानलोककामो भवति संकल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ८.२.७ ॥ atha yadyannapānalokakāmo bhavati saṃkalpādevāsyānnapāne samuttiṣṭhatastenānnapānalokena …