स्थित्यदनाभ्याम् च ॥ ७ ॥ sthityadanābhyām ca || 7 || sthiti-adanābhyām—On account of remaining unattached and eating; ca—also. 7. Also on account of (the mention of two conditions:) …
Blog
Chandogya Upanishad 5.3.7
तं ह चिरं वसेत्याज्ञापयांचकार तं होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥ ५.३.७ ॥ taṃ ha ciraṃ …
March 6: Do Not Figure out Big Plans at First
Every work should be made thorough….. You need not insist upon preaching Shri Ramakrishna. Propagate his ideas first, though I know the world always wants the Man first, then the idea… Do not figure …
Continue Reading about March 6: Do Not Figure out Big Plans at First →
Katha Upanishad 1.3.6
Controlled Horses and Competent Charioteer यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥ yastu vijñānavānbhavati yuktena manasā sadā .tasyendriyāṇi …
Brahma Sutra 1.3.6
प्रकरणात् ॥ ६ ॥ prakaraṇāt || 6 || 6. On account of the subject-matter. The Upanishad begins with, “What is that” (Mu. 1. 1. 4) and concludes by saying, “The knower of …
Chandogya Upanishad 5.3.6
स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हां चकार स ह प्रातः सभाग उदेयाय तं होवाच मानुषस्य भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव …