हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६॥ hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam .yathā ca maraṇaṃ prāpya ātmā bhavati gautama .. 6.. Well …
Blog
Katha Upanishad 2.2.5
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५॥ na prāṇena nāpānena martyo jīvati kaścana .itareṇa tu jīvanti yasminnetāvupāśritau .. 5.. No mortal ever lives …
May 6: Be Very Meditative
“I pray that your love and faith in the Lord may grow stronger and stronger every day and also that you may always be in good health…You have sacrificed yourselves to serve the Lord through others. …
May 5: Experience of Vedantic Truths
“Above all, one needs to practise sadhana. Experience of Vedantic truths is the most important thing, and that depends on Sadhana. The study of the scriptures is only an indirect help.” (p.48, …
Continue Reading about May 5: Experience of Vedantic Truths →
Katha Upanishad 2.2.4
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥ asya visraṃsamānasya śarīrasthasya dehinaḥ .dehādvimucyamānasya kimatra pariśiṣyate . etadvai tat .. …
Chandogya Upanishad 8.5.4
तद्य एवैतवरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ८.५.४ ॥॥ इति पञ्चमः खण्डः ॥ tadya evaitavaraṃ ca ṇyaṃ cārṇavau brahmaloke …