न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३॥ na tatra cakṣurgacchati na vāggacchati no manaḥ .na vidmo na vijānīmo yathaitadanuśiṣyāt .. 3.. The eye does …
Blog
July 3: Feeling of Self in All
“Here is a peculiarity: When you serve a Jiva, it is Daya (compassion) and not Prema (love); but when you serve him with the idea that he is the Self, that is Prema. That the Atman is the one …
Chandogya Upanishad 8.7.3
तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्तावास्तमिति तौ होचतुर्य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स …
Kena Upanishad 1.2
श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः ।चक्षुषश्चक्षुरतिमुच्य धीराःप्रेत्यास्माल्लोकादमृता भवन्ति ॥ २॥ śrotrasya śrotraṃ manaso mano yadvāco ha vācaṃ sa u prāṇasya prāṇaḥ …
July 2: It Is Hard Work to Be a Leader
“…Mother knows, as I always say. Pray to Mother. It is hard work to be a leader – one must crush all one’s own self under the feet of the community…” (p.433, V.6, Complete Works Of Swami …
Continue Reading about July 2: It Is Hard Work to Be a Leader →
Chandogya Upanishad 5.7.2
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ॥ ५.७.२ ॥॥ इति सपतमः खण्डः ॥ tasminnetasminnagnau devā annaṃ juhvati tasyā āhute retaḥ sambhavati || 5.7.2 |||| iti sapatamaḥ …