अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् |जीवभूतां महाबाहो ययेदं धार्यते जगत् || 5|| apareyam itas tvanyāṁ prakṛitiṁ viddhi me parāmjīva-bhūtāṁ mahā-bāho yayedaṁ dhāryate …
Blog
Bhagavad Gita: Chapter 7, Verse 4
भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च |अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा || 4|| bhūmir-āpo ’nalo vāyuḥ khaṁ mano buddhir eva chaahankāra itīyaṁ me bhinnā prakṛitir aṣhṭadhā bhūmiḥ—earth; …
Bhagavad Gita: Chapter 7, Verse 3
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये |यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वत: || 3|| manuṣhyāṇāṁ sahasreṣhu kaśhchid yatati siddhayeyatatām api siddhānāṁ kaśhchin māṁ vetti …
Bhagavad Gita: Chapter 7, Verse 2
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत: |यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते || 2|| jñānaṁ te ’haṁ sa-vijñānam idaṁ vakṣhyāmyaśheṣhataḥyaj jñātvā neha bhūyo ’nyaj …
Bhagavad Gita: Chapter 7, Verse 1
श्रीभगवानुवाच |मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: |असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || 1|| śhrī bhagavān uvāchamayyāsakta-manāḥ pārtha yogaṁ yuñjan mad-āśhrayaḥasanśhayaṁ samagraṁ māṁ …
Bhagavad Gita: Chapter 6, Verse 47
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना |श्रद्धावान्भजते यो मां स मे युक्ततमो मत: || 47|| yoginām api sarveṣhāṁ mad-gatenāntar-ātmanāśhraddhāvān bhajate yo māṁ sa me yuktatamo mataḥ yoginām—of …