बलं बलवतां चाहं कामरागविवर्जितम् |धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ || 11|| balaṁ balavatāṁ chāhaṁ kāma-rāga-vivarjitamdharmāviruddho bhūteṣhu kāmo ’smi bharatarṣhabha balam—strength; …
Blog
Bhagavad Gita: Chapter 7, Verse 10
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् |बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् || 10|| bījaṁ māṁ sarva-bhūtānāṁ viddhi pārtha sanātanambuddhir buddhimatām asmi tejas tejasvinām …
Bhagavad Gita: Chapter 7, Verse 9
पुण्यो गन्ध: पृथिव्यां च तेजश्चास्मि विभावसौ |जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु || 9|| puṇyo gandhaḥ pṛithivyāṁ cha tejaśh chāsmi vibhāvasaujīvanaṁ sarva-bhūteṣhu tapaśh chāsmi …
Bhagavad Gita: Chapter 7, Verse 8
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययो: |प्रणव: सर्ववेदेषु शब्द: खे पौरुषं नृषु || 8|| raso ’ham apsu kaunteya prabhāsmi śhaśhi-sūryayoḥpraṇavaḥ sarva-vedeṣhu śhabdaḥ khe pauruṣhaṁ …
Bhagavad Gita: Chapter 7, Verse 7
मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय |मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव || 7|| mattaḥ parataraṁ nānyat kiñchid asti dhanañjayamayi sarvam idaṁ protaṁ sūtre maṇi-gaṇā iva mattaḥ—than me; …
Bhagavad Gita: Chapter 7, Verse 6
एतद्योनीनि भूतानि सर्वाणीत्युपधारय |अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा || 6|| etad-yonīni bhūtāni sarvāṇītyupadhārayaahaṁ kṛitsnasya jagataḥ prabhavaḥ pralayas tathā etat yonīni—these two …