अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् |देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि || 23|| antavat tu phalaṁ teṣhāṁ tad bhavatyalpa-medhasāmdevān deva-yajo yānti mad-bhaktā yānti mām …
Blog
Bhagavad Gita: Chapter 7, Verse 22
स तया श्रद्धया युक्तस्तस्याराधनमीहते |लभते च तत: कामान्मयैव विहितान्हि तान् || 22|| sa tayā śhraddhayā yuktas tasyārādhanam īhatelabhate cha tataḥ kāmān mayaiva vihitān hi tān saḥ—he; …
Bhagavad Gita: Chapter 7, Verse 21
यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति |तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् || 21|| yo yo yāṁ yāṁ tanuṁ bhaktaḥ śhraddhayārchitum ichchhatitasya tasyāchalāṁ śhraddhāṁ tām eva …
Bhagavad Gita: Chapter 7, Verse 20
कामैस्तैस्तैर्हृतज्ञाना: प्रपद्यन्तेऽन्यदेवता: |तं तं नियममास्थाय प्रकृत्या नियता: स्वया || 20|| kāmais tais tair hṛita-jñānāḥ prapadyante ’nya-devatāḥtaṁ taṁ niyamam āsthāya prakṛityā niyatāḥ …
Bhagavad Gita: Chapter 7, Verse 19
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते |वासुदेव: सर्वमिति स महात्मा सुदुर्लभ: || 19|| bahūnāṁ janmanām ante jñānavān māṁ prapadyatevāsudevaḥ sarvam iti sa mahātmā su-durlabhaḥ bahūnām—many; …
Bhagavad Gita: Chapter 7, Verse 18
उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् |आस्थित: स हि युक्तात्मा मामेवानुत्तमां गतिम् || 18|| udārāḥ sarva evaite jñānī tvātmaiva me matamāsthitaḥ sa hi yuktātmā mām evānuttamāṁ …