तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः ।तत्त्वीभूतस्तदारामः तत्त्वादप्रच्युतो भवेत् ॥ ३८ ॥ tattvamādhyātmikaṃ dṛṣṭvā tattvaṃ dṛṣṭvā tu bāhyataḥ |tattvībhūtastadārāmaḥ …
Blog
Mandukya Karika 2.37
निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च ।चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ ३७ ॥ niḥstutirnirnamaskāro niḥsvadhākāra eva ca |calācalaniketaśca yatiryādṛcchiko bhavet || 37 || 37. The …
Mandukya Karika 2.36
तस्मादेवं विदित्वैनम् अद्वैते योजयेत्स्मृतिम् ।अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ ३६ ॥ tasmādevaṃ viditvainam advaite yojayetsmṛtim |advaitaṃ samanuprāpya jaḍavallokamācaret || 36 …
Mandukya Karika 2.35
वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः ।निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ ३५ ॥ vītarāgabhayakrodhairmunibhirvedapāragaiḥ |nirvikalpo hyayaṃ dṛṣṭaḥ prapañcopaśamo'dvayaḥ || 35 …
Mandukya Karika 2.34
नाऽऽत्मभावेन नानेदं न स्वेनापि कथंचन ।न पृथङ्नापृथक्किंचिद् इति तत्त्वविदो विदुः ॥ ३४ ॥ nā''tmabhāvena nānedaṃ na svenāpi kathaṃcana |na pṛthaṅnāpṛthakkiṃcid iti tattvavido viduḥ || 34 …
Mandukya Karika 2.33
भावैरसद्भिरेवायमद्वयेन च कल्पितः ।भावा अप्यद्वयेनैव तस्मादद्वयता शिवा ॥ ३३ ॥ bhāvairasadbhirevāyamadvayena ca kalpitaḥ |bhāvā apyadvayenaiva tasmādadvayatā śivā || 33 …