अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वज: |प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: ||20||हृषीकेशं तदा वाक्यमिदमाह महीपते | atha vyavasthitān dṛiṣhṭvā dhārtarāṣhṭrān kapi-dhwajaḥpravṛitte …
Blog
Bhagavad Gita: Chapter 1, Verse 19
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् || 19|| sa ghoṣho dhārtarāṣhṭrāṇāṁ hṛidayāni vyadārayatnabhaśhcha pṛithivīṁ chaiva tumulo …
Bhagavad Gita: Chapter 1, Verse 15-18
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय: |पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: || 15||अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर: |नकुल: सहदेवश्च सुघोषमणिपुष्पकौ || 16||काश्यश्च परमेष्वास: शिखण्डी च …
Continue Reading about Bhagavad Gita: Chapter 1, Verse 15-18 →
Bhagavad Gita: Chapter 1, Verse 14
तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: || 14|| tataḥ śhvetairhayairyukte mahati syandane sthitaumādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau …
Bhagavad Gita: Chapter 1, Verse 13
Following the example of Bhishma, other heroes blew the conches, and drums, trumpets, and horns were sounded. तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: |सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || …
Bhagavad Gita: Chapter 1, Verse 12
तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: |सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् || 12|| tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥsiṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau …