उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥24॥
उत्सीदेयु:, इमे, लोका:, न, कुर्याम्, कर्म, चेत्, अहम्,
संकरस्य, च, कर्ता, स्याम्, उपहन्याम्, इमा:, प्रजा:॥ २४॥
चेत् = यदि, अहम् = मैं, कर्म = कर्म, न = न, कुर्याम् = करूँ (तो), इमे = ये, लोका: = सब मनुष्य, उत्सीदेयु: = नष्ट-भ्रष्ट हो जायँ, च = और (मैं), संकरस्य = संकरताका, कर्ता = करनेवाला, स्याम् = होऊँ (तथा), इमा: = इस, प्रजा: = समस्त प्रजाको, उपहन्याम् = नष्ट करनेवाला बनूँ।
‘यदि मैं कार्य नहीं करूँ तो ये संसार नष्ट हो जाएँगे, मैं सामाजिक विघटन का कारण बन जाऊँगा, और मैं इन लोगों को नष्ट करने वाला भी हो जाऊँगा’।
(Commentary in previous verse)