देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥11॥
देवान्, भावयत, अनेन, ते, देवा:, भावयन्तु, व:,
परस्परम्, भावयन्त:, श्रेय:, परम्, अवाप्स्यथ॥ ११॥
अनेन = इस यज्ञके द्वारा, देवान् = देवताओंको, भावयत = उन्नत करो (और), ते = वे, देवा: = देवता, व: = तुमलोगोंको, भावयन्तु = उन्नत करें, (एवम्) = इस प्रकार(नि:स्वार्थभावसे), परस्परम् = एक-दूसरेको, भावयन्त: = उन्नत करते हुए, (यूयम्) = तुमलोग, परम् = परम, श्रेय: = कल्याणको, अवाप्स्यथ = प्राप्त हो जाओगे।
‘इससे देवताओं को प्रसन्न करो, और वे देवता तुम्हें प्रसन्न करें; इस प्रकार एक दूसरे को प्रसन्न करते हुए, तुम्हें परम कल्याण की प्राप्ति होगी।’
(commentary in previous verse)