नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥66॥ nāsti buddhirayuktasya na cāyuktasya bhāvanāna cābhāvayataḥ śāntiraśāntasya kutaḥ sukham nāsti = …
The Power Of Positive Thinking Summary
The Power of Positive Thinking is a self-help book written by Norman Vincent Peale, a Protestant minister and author. The book was first published in 1952 and has sold over 5 million copies …
Continue Reading about The Power Of Positive Thinking Summary →
Sant Jnaneshwar
श्रीविठ्ठल पन्तके तीन पुत्र और एक कन्या थी। उनके नाम थे निवृत्तिनाथ, ज्ञानेश्वर, सोपानदेव और मुक्ताबाई। श्रीविठ्ठल पन्तने अपने गुरु स्वामी श्रीरामानन्दजीकी आज्ञासे संन्यास लेनेके बाद पुनः गृहस्थधर्म …
Bhagavad Gita 2.35 – Bhayād Raṇād
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥35॥ bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥyeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam bhayāt = …
Bhagavad Gita 2.13 – Dehino ’smin Yathā
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २-१३॥ dehino’sminyathā dehe kaumāraṃ yauvanaṃ jarātathā dehāntaraprāptirdhīrastatra na …
Continue Reading about Bhagavad Gita 2.13 – Dehino ’smin Yathā →
Bhagavad Gita 14.27
Hindi Commentary By Swami Ramsukhdas ।।14.27।। व्याख्या -- ब्रह्मणो हि प्रतिष्ठाहम् -- मैं ब्रह्मकी प्रतिष्ठा? आश्रय हूँ -- ऐसा कहनेका तात्पर्य ब्रह्मसे अपनी अभिन्नता …