The Alchemist is a novel by Paulo Coelho that was first published in 1988. Originally written in Portuguese, it became a widely translated international bestseller. The book tells the story of an …
Bhagavad Gita Chapter 8 Overview
अन्तकालीन चिन्तनके अनुसार ही जीवकी गति होती है, इसलिये मनुष्यको हरदम सावधान रहना चाहिये, जिससे अन्तकालमें भगवत्स्मृति बनी रहे। अन्तसमयमें शरीर छूटते समय मनुष्य जिस वस्तु, व्यक्ति आदिका चिन्तन करता …
Bhagavad Gita Chapter 14 Overview
सम्पूर्ण संसार त्रिगुणात्मक है। इससे अतीत होनेके लिये गुणोंको और उनकी वृत्तियोंको जरूर जानना चाहिये।प्रकृतिसे उत्पन्न सत्त्व, रज और तम ये तीनों गुण शरीर संसारमें आसक्ति, ममता आदि करके जीवात्माको बाँध …
BG 2.51 कर्मजं बुद्धियुक्ता हि
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥51॥ कर्मजम्, बुद्धियुक्ता:, हि, फलम्, त्यक्त्वा, मनीषिण:,जन्मबन्धविनिर्मुक्ता:, पदम्, गच्छन्ति, अनामयम्॥ …
BG 2.34 अकीर्तिं चापि भूतानि
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥34॥ अकीर्तिम्, च, अपि, भूतानि, कथयिष्यन्ति, ते, अव्ययाम्,सम्भावितस्य, च, अकीर्ति:, मरणात्, अतिरिच्यते॥ …
BG 2.3 क्लैब्यं मा स्म गमः
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ २-३॥ क्लैब्यम्, मा, स्म, गम:, पार्थ, न, एतत्, त्वयि, उपपद्यते,क्षुद्रम्, हृदयदौर्बल्यम्, त्यक्त्वा, …