The Alchemist is a novel by Paulo Coelho that was first published in 1988. Originally written in Portuguese, it became a widely translated international bestseller. The book tells the story of an …
Bhagavad Gita Chapter 8 Overview
अन्तकालीन चिन्तनके अनुसार ही जीवकी गति होती है, इसलिये मनुष्यको हरदम सावधान रहना चाहिये, जिससे अन्तकालमें भगवत्स्मृति बनी रहे। अन्तसमयमें शरीर छूटते समय मनुष्य जिस वस्तु, व्यक्ति आदिका चिन्तन करता …
Bhagavad Gita Chapter 14 Overview
सम्पूर्ण संसार त्रिगुणात्मक है। इससे अतीत होनेके लिये गुणोंको और उनकी वृत्तियोंको जरूर जानना चाहिये।प्रकृतिसे उत्पन्न सत्त्व, रज और तम ये तीनों गुण शरीर संसारमें आसक्ति, ममता आदि करके जीवात्माको बाँध …
Bhagavad Gita 2.51 – Karma-jaṁ Buddhi
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥51॥ karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥjanmabandhavinirmuktāḥ padaṃ …
Continue Reading about Bhagavad Gita 2.51 – Karma-jaṁ Buddhi →
Bhagavad Gita 2.34 – Akīrtiṁ Chāpi
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥34॥ akīrtiṃ cāpi bhūtāni kathayiṣyanti te’vyayāmsambhāvitasya cākīrtirmaraṇādatiricyate akīrtiṃ = …
Bhagavad Gita 2.3 – Klaibyaṁ Mā Sma Gamaḥ
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ २-३॥ klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyatekṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha …
Continue Reading about Bhagavad Gita 2.3 – Klaibyaṁ Mā Sma Gamaḥ →