इस मनुष्यलोकमें सभीको निष्कामभावपूर्वक अपने कर्तव्यका तत्परतासे पालन करना चाहिये, चाहे वह ज्ञानी हो या अज्ञानी हो, चाहे वह भगवान्का अवतार ही क्यों न हो! कारण कि सृष्टिचक्र अपने-अपने कर्तव्यका पालन …
Bhagavad Gita Chapter 2 Overview
अपने विवेकको महत्त्व देना और अपने कर्तव्यका पालन करना- इन दोनों उपायोंमेंसे किसी भी एक उपायको मनुष्य दृढ़तासे काममें लाये तो शोक-चिन्ता मिट जाते हैं। जितने शरीर दीखते हैं, वे सभी नष्ट होनेवाले हैं, …
BG 3.5 न हि कश्चित्क्षणमपि
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥5॥ न, हि, कश्चित्, क्षणम्, अपि, जातु, तिष्ठति, अकर्मकृत्,कार्यते, हि, अवश:, कर्म, सर्व:, प्रकृतिजै:, गुणै:॥ …
BG 2.41 व्यवसायात्मिका बुद्धि
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥41॥ व्यवसायात्मिका, बुद्धि:, एका, इह, कुरुनन्दन,बहुशाखा:, हि, अनन्ता:, च, बुद्धय:, अव्यवसायिनाम्॥ …
BG 2.36 अवाच्यवादांश्च बहून्
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥36॥ अवाच्यवादान्, च, बहून्, वदिष्यन्ति, तव, अहिता:,निन्दन्त:, तव, सामर्थ्यम्, तत:, दु:खतरम्, नु, किम्॥ …
BG 2.28 अव्यक्तादीनि भूतानि
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।अव्यक्तनिधनान्येव तत्र का परिदेवना ॥28॥ अव्यक्तादीनि, भूतानि, व्यक्तमध्यानि, भारत,अव्यक्तनिधनानि, एव, तत्र, का, परिदेवना॥ २८॥ भारत = हे …