विषया विनिवर्तन्ते निराहारस्य देहिनः ।रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥59॥ विषया:, विनिवर्तन्ते, निराहारस्य, देहिन:,रसवर्जम्, रस:, अपि, अस्य, परम्, दृष्ट्वा, निवर्तते॥ …
BG 2.46 यावानर्थ उदपाने
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥46॥ यावान्, अर्थ:, उदपाने, सर्वत:, सम्प्लुतोदके,तावान्, सर्वेषु, वेदेषु, ब्राह्मणस्य, विजानत:॥ ४६॥ सर्वत: = …
BG 2.45 त्रैगुण्यविषया वेदा
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥45॥ त्रैगुण्यविषया:, वेदा:, निस्त्रैगुण्य:, भव, अर्जुन,निर्द्वन्द्व:, नित्यसत्त्वस्थ:, …
BG 2.40 नेहाभिक्रमनाशोऽस्ति
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥40॥ न, इह, अभिक्रमनाश:, अस्ति, प्रत्यवाय:, न, विद्यते,स्वल्पम्, अपि, अस्य, धर्मस्य, त्रायते, महत:, भयात्॥ …
BG 2.37 हतो वा प्राप्स्यसि स्वर्गं
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥37॥ हत:, वा, प्राप्स्यसि, स्वर्गम्, जित्वा, वा, भोक्ष्यसे, महीम्,तस्मात्, उत्तिष्ठ, कौन्तेय, …
Bhagavad Gita 15.1 – Urdhvamula Madhah
श्रीभगवानुवाच ।ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५-१॥ श्रीभगवान् (श्रीकृष्ण ने) उवाच (कहा) ऊर्ध्वमूलं (ऊपर की ओर जिसका मूल है, अर्थात् क्षर और …
Continue Reading about Bhagavad Gita 15.1 – Urdhvamula Madhah →