Hindi Commentary By Swami Ramsukhdas ।।15.10।। व्याख्या -- उत्क्रामन्तम् -- स्थूलशरीरको छोड़ते समय जीव सूक्ष्म और कारणशरीरको साथ लेकर प्रस्थान करता है। इसी क्रियाको …
BG 2.69 या निशा सर्वभूतानां
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥69॥ या, निशा, सर्वभूतानाम्, तस्याम्, जागर्ति, संयमी,यस्याम्, जाग्रति, भूतानि, सा, निशा, पश्यत:, मुने:॥ …
BG 2.61 तानि सर्वाणि संयम्य
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥61॥ तानि, सर्वाणि, संयम्य, युक्त:, आसीत, मत्पर:,वशे, हि, यस्य, इन्द्रियाणि, तस्य, प्रज्ञा, प्रतिष्ठिता॥ …
Bhagavad Gita 15.9
Hindi Commentary By Swami Ramsukhdas ।।15.9।। व्याख्या -- अधिष्ठाय मनश्चायम् -- मनमें अनेक प्रकारके (अच्छेबुरे) संकल्पविकल्प होते रहते हैं। इनसे स्वयं की स्थितिमें कोई …
BG 2.68 तस्माद्यस्य महाबाहो
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥68॥ तस्मात्, यस्य, महाबाहो, निगृहीतानि, सर्वश:,इन्द्रियाणि, इन्द्रियार्थेभ्य:, तस्य, प्रज्ञा, …
BG 2.62-63 ध्यायतो विषयान्पुंसः
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२॥क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ …