विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥71॥ विहाय, कामान्, य:, सर्वान्, पुमान्, चरति, नि:स्पृह:,निर्मम:, निरहङ्कार:, स:, शान्तिम्, अधिगच्छति॥ …
Bhagavad Gita Chapter 17 Overview
शास्त्रविधिको जाननेवाले अथवा न जाननेवाले मनुष्योंको चाहिये कि वे श्रद्धापूर्वक जो कुछ शुभ कार्य करते हैं, उस कार्यको भगवान्को याद करके, भगवन्नामका उच्चारण करके आरम्भ करें। जो शास्त्रविधिको तो नहीं …
BG 2.38 सुखदुःखे समे कृत्वा
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २-३८॥ सुखदु:खे, समे, कृत्वा, लाभालाभौ, जयाजयौ,तत:, युद्धाय, युज्यस्व, न, एवम्, पापम्, अवाप्स्यसि॥ …
BG 2.56 दुःखेष्वनुद्विग्नमनाः
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥56॥ दु:खेषु, अनुद्विग्नमना:, सुखेषु, विगतस्पृह:,वीतरागभयक्रोध:, स्थितधी:, मुनि:, उच्यते॥ ५६॥ दु:खेषु = …
BG 2.39 एषा तेऽभिहिता साङ्ख्ये
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥39॥ एषा, ते, अभिहिता, साङ्ख्ये, बुद्धि:, योगे, तु, इमाम्, शृणु,बुद्धॺा, युक्त:, यया, पार्थ, …
BG 2.15 यं हि न व्यथयन्त्येते
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥15॥ यम्, हि, न, व्यथयन्ति, एते, पुरुषम्, पुरुषर्षभ,समदु:खसुखम्, धीरम्, स:, अमृतत्वाय, कल्पते॥ १५॥ हि = …