सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥25॥ सक्ता:, कर्मणि, अविद्वांस:, यथा, कुर्वन्ति, भारत,कुर्यात्, विद्वान्, तथा, असक्त:, चिकीर्षु:, …
BG 3.18 नैव तस्य कृतेनार्थो
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥18॥ न, एव, तस्य, कृतेन, अर्थ:, न, अकृतेन, इह, कश्चन,न, च, अस्य, सर्वभूतेषु, कश्चित्, अर्थव्यपाश्रय:॥ …
BG 3.3 लोकेऽस्मिन् द्विविधा निष्ठा
श्रीभगवानुवाच ।लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥3॥ लोके, अस्मिन्, द्विविधा, निष्ठा, पुरा, प्रोक्ता, मया, अनघ,ज्ञानयोगेन, साङ्ख्यानाम्, …
BG 3.21 यद्यदाचरति श्रेष्ठ
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥21॥ यत्, यत्, आचरति, श्रेष्ठ:, तत्, तत्, एव, इतर:,जन:,स:, यत्, प्रमाणम्, कुरुते, लोक:, तत्, अनुवर्तते॥ …
BG 3.33 सदृशं चेष्टते स्वस्याः
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥33॥ सदृशम्, चेष्टते, स्वस्या:, प्रकृते:, ज्ञानवान्, अपि,प्रकृतिम्, यान्ति, भूतानि, निग्रह:, किम्, …
BG 3.24 उत्सीदेयुरिमे लोका
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥24॥ उत्सीदेयु:, इमे, लोका:, न, कुर्याम्, कर्म, चेत्, अहम्,संकरस्य, च, कर्ता, स्याम्, उपहन्याम्, इमा:, प्रजा:॥ …