तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥28॥ तत्त्ववित्, तु, महाबाहो, गुणकर्मविभागयो:,गुणा:, गुणेषु, वर्तन्ते, इति, मत्वा, न, सज्जते॥ २८॥ तु = …
BG 3.12 इष्टान्भोगान्हि वो देवा
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥12॥ इष्टान्, भोगान्, हि, व:, देवा:, दास्यन्ते, यज्ञभाविता:,तै:, दत्तान्, अप्रदाय, एभ्य:, य:, …
BG 3.9 यज्ञार्थात्कर्मणोऽन्यत्र
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥9॥ यज्ञार्थात्, कर्मण:, अन्यत्र, लोक:, अयम्, कर्मबन्धन:,तदर्थम्, कर्म, कौन्तेय, मुक्तसङ्ग:, समाचर॥ …
BG 3.19 तस्मादसक्तः सततं
तस्मादसक्तः सततं कार्यं कर्म समाचर ।असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥19॥ तस्मात्, असक्त:, सततम्, कार्यम्, कर्म, समाचर,असक्त:, हि, आचरन्, कर्म, परम्, आप्नोति, पूरुष:॥ १९॥ तस्मात् = …
BG 3.2 व्यामिश्रेणेव वाक्येन
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥2॥ व्यामिश्रेण, इव, वाक्येन, बुद्धिम्, मोहयसि, इव, मेतत्, एकम्, वद, निश्चित्य, येन, श्रेय:, अहम्, आप्नुयाम्॥ …
BG 3.27 प्रकृतेः क्रियमाणानि
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥27॥ प्रकृते:, क्रियमाणानि, गुणै:, कर्माणि, सर्वश:,अहङ्कारविमूढात्मा, कर्ता, अहम्, इति, मन्यते॥ …