न कर्मणामनारम्भान् नैष्कर्म्यं पुरुषोऽश्नुते।न च सन्न्यसनादेव सिद्धिं समधिगच्छति॥ न, कर्मणाम्,अनारम्भात्,नैष्कर्म्यम्, पुरुष:, अश्नुते,न, च, सन्न्यसनात्, एव, सिद्धिम्, समधिगच्छति॥ …
Sant Tukaram
दक्षिणके देहूग्राममें संवत् १६६५ में तुकारामजीका जन्म हुआ था। इनके पिताका नाम बोलोजी और माताका नाम कनकाबाई था। तेरह वर्षकी अवस्थामें पिताने इनका विवाह कर दिया, किंतु इनकी पत्नी रखुमाईको दमेकी बीमारी …
BG 3.13 यज्ञशिष्टाशिनः सन्तो
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥13॥ यज्ञशिष्टाशिन:, सन्त:, मुच्यन्ते, सर्वकिल्बिषै:,भुञ्जते, ते, तु, अघम्, पापा:, ये, पचन्ति, …
BG 3.41 तस्मात्त्वमिन्द्रियाण्यादौ
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥41॥ तस्मात्, त्वम्, इन्द्रियाणि, आदौ, नियम्य, भरतर्षभ,पाप्मानम्, प्रजहि, हि, एनम्, ज्ञानविज्ञाननाशनम्॥ …
BG 3.42 इन्द्रियाणि पराण्याहु
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥42॥ इन्द्रियाणि, पराणि, आहु:, इन्द्रियेभ्य:, परम्, मन:,मनस:, तु, परा, बुद्धि:, य:, बुद्धे:, परत:, तु, स:॥ …
BG 3.37 काम एष क्रोध एष
श्रीभगवानुवाच ।काम एष क्रोध एष रजोगुणसमुद्भवः ।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३-३७॥ काम:, एष:, क्रोध:, एष:, रजोगुणसमुद्भव:,महाशन:, महापाप्मा, विद्धि, एनम्, इह, वैरिणम्॥ …