श्रीभगवानुवाच ।बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ४-५॥ बहूनि, मे, व्यतीतानि, जन्मानि, तव, च, अर्जुन,तानि, अहम्, वेद, सर्वाणि, न, त्वम्, वेत्थ, …
BG 4.28 द्रव्ययज्ञास्तपोयज्ञा
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥28॥ द्रव्ययज्ञा:, तपोयज्ञा:, योगयज्ञा:, तथा, अपरे,स्वाध्यायज्ञानयज्ञा:, च, यतय:, संशितव्रता:॥ २८॥ अपरे = …
BG 4.37 यथैधांसि समिद्धोऽग्निर्
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥37॥ यथा, एधांसि, समिद्ध:, अग्नि:, भस्मसात्, कुरुते, अर्जुन,ज्ञानाग्नि:, सर्वकर्माणि, भस्मसात्, कुरुते, …
BG 4.38 न हि ज्ञानेन सदृशं
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥38॥ न, हि, ज्ञानेन, सदृशम्, पवित्रम्, इह, विद्यते,तत्, स्वयम्, योगसंसिद्ध:, कालेन, आत्मनि, विन्दति॥ …
BG 4.17 कर्मणो ह्यपि बोद्धव्यं
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥17॥ कर्मण:, हि, अपि, बोद्धव्यम्, बोद्धव्यम्, च, विकर्मण:,अकर्मण:, च, बोद्धव्यम्, गहना, कर्मण:, गति:॥ …
BG 4.4 अपरं भवतो जन्म
अर्जुन उवाच ।अपरं भवतो जन्म परं जन्म विवस्वतः ।कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४-४॥ अपरम्, भवत:, जन्म, परम्, जन्म, विवस्वत:,कथम्, एतत्, विजानीयाम्, त्वम्, आदौ, प्रोक्तवान् इति॥ …