निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥21॥ निराशी:, यतचित्तात्मा, त्यक्तसर्वपरिग्रह:,शारीरम्, केवलम्, कर्म, कुर्वन्, न, आप्नोति, किल्बिषम्॥ …
BG 4.16 किं कर्म किमकर्मेति
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥16॥ किम्, कर्म, किम्, अकर्म, इति, कवय:, अपि, अत्र, मोहिता:,तत्, ते, कर्म, प्रवक्ष्यामि, यत्, …
BG 4.19 यस्य सर्वे समारम्भाः
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥19॥ यस्य, सर्वे, समारम्भा:, कामसङ्कल्पवर्जिता:,ज्ञानाग्निदग्धकर्माणम्, तम्, आहु:, पण्डितम्, बुधा:॥ …
Bhagavad Gita, Chapter 17
BG 4.3 स एवायं मया तेऽद्य
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥3॥ स:, एव, अयम्, मया, ते, अद्य, योग:, प्रोक्त:, पुरातन:,भक्त:, असि, मे, सखा, च, इति, रहस्यम्, हि, एतत्, …
BG 4.6 अजोऽपि सन्नव्ययात्मा
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥6॥ अज:, अपि, सन्, अव्ययात्मा, भूतानाम्, ईश्वर:, अपि, सन्,प्रकृतिम्, स्वाम्, अधिष्ठाय, सम्भवामि, आत्ममायया॥ …