परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥8॥ परित्राणाय, साधूनाम्, विनाशाय, च, दुष्कृताम्,धर्मसंस्थापनार्थाय, सम्भवामि, युगे, युगे॥ ८॥ साधूनाम् = …
Bhagavad Gita 17.21
Hindi Commentary By Swami Ramsukhdas ।।17.21।। व्याख्या -- यत्तु प्रत्युपकारार्थम् -- राजस दान प्रत्युपकारके लिये दिया जाता है जैसे -- राजस पुरुष किसी विशेष अवसरपर दानकी …
Bhagavad Gita 17.20
Hindi Commentary By Swami Ramsukhdas ।।17.20।। व्याख्या -- इस श्लोकमें दानके दो विभाग हैं --,(1) दातव्यमिति यद्दानं दीयते अनुपकारिणे और (2) देशे काले च पात्रे …
Bhagavad Gita 17.19
Hindi Commentary By Swami Ramsukhdas ।।17.19।। व्याख्या -- मूढग्राहेणात्मनो यत्पीडया क्रियते तपः -- तामस तपमें मूढ़तापूर्वक आग्रह होनेसे अपनेआपको पीड़ा देकर तप किया जाता …
Bhagavad Gita 4.20 – Tyaktvā Karmaphalāsaṅgaṃ
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥20॥ tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥkarmaṇyabhipravṛtto’pi naiva kiñcitkaroti …
Continue Reading about Bhagavad Gita 4.20 – Tyaktvā Karmaphalāsaṅgaṃ →
Bhagavad Gita 4.15 – Evaṃ Jñātvā
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥15॥ evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥkuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ …