तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं सम्प्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ २.२४.१६ ॥॥ इति चतुर्विंशः खण्डः ॥॥ इति द्वितीयोऽध्यायः ॥ tasmā ādityāśca viśve ca …
Chandogya Upanishad 2.24.15
एष वै यजमानस्य लोक एतास्म्यत्र यजमानः परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ॥ २.२४.१५ ॥ eṣa vai yajamānasya loka etāsmyatra yajamānaḥ parastādāyuṣaḥ svāhāpahata parighamityuktvottiṣṭhati …
Chandogya Upanishad 2.24.14
अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय विन्दत ॥ २.२४.१४ ॥ atha juhoti nama ādityebhyaśca viśvebhyaśca devebhyo divikṣidbhyo lokakṣidbhyo lokaṃ …
Chandogya Upanishad 2.24.13
आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयंसाम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११ इति ॥ २.२४.१३ ॥ ādityamatha vaiśvadevaṃ lo3kadvāramapāvā3rṇū33 paśyema tvā vayaṃsāmrā33333 hu3m ā33 …
Chandogya Upanishad 2.24.11
पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यंस वैश्वदेवं सामाभिगायति ॥ २.२४.११ ॥ purā tṛtīyasavanasyopākaraṇājjaghanenāhavanīyasyodaṅmukha upaviśya sa ādityaṃsa vaiśvadevaṃ …
Chandogya Upanishad 2.24.10
अत्र यजमानः परस्तादायुषः स्वाहापजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा माध्यंदिनंसवनंसम्प्रयच्छन्ति ॥ २.२४.१० ॥ atra yajamānaḥ parastādāyuṣaḥ svāhāpajahi parighamityuktvottiṣṭhati tasmai rudrā …