तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य कृष्णंरूपम् ॥ ३.३.३ ॥॥ इति तृतीयः खण्डः ॥ tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya kṛṣṇaṃrūpam || 3.3.3 |||| iti …
Dhammapada, Verse 53 – The Story of Visākhā
Pali text, illustration and English translation of Dhammapada verse 53: yathāpi ppupharāsimhā kayirā mālākuṇe bahū |evaṃ jātena maccena kattabbaṃ kusalaṃ bahuṃ || 53 || 53. As from a …
Continue Reading about Dhammapada, Verse 53 – The Story of Visākhā →
Chandogya Upanishad 3.3.2
तानि वा एतानि सामान्येतं सामवेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यंरसोऽजायत ॥ ३.३.२ ॥ tāni vā etāni sāmānyetaṃ sāmavedamabhyatapaṃstasyābhitaptasya yaśasteja indriyaṃ …
Inner Realization Gives Greater Conviction
Once a Devotee asked Swami Saradananda the real meaning of God vision, or realization: Is it seeing something with the physical eyes externally or feeling something inside our inner self? He replied: …
Continue Reading about Inner Realization Gives Greater Conviction →
Brihadaranyaka Upanishad 5.15.1
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।तत् त्वम् पूषन्नपावृणु सत्यधर्माय दृष्टये ।पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् ।समूह तेजः; यत्ते रूपं कल्याणतमं तत्ते पश्यामि ।यो'सावसौ पुरुषः …
Chandogya Upanishad 3.3.1
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ ३.३.१ ॥ atha ye'sya pratyañco raśmayastā evāsya pratīcyo madhunāḍyaḥ sāmānyeva madhukṛtaḥ …