प्रथमेऽश्रवणादिति चेत्, न, ता एव हि, उपपत्तेः ॥ ५ ॥ prathame’śravaṇāditi cet, na, tā eva hi, upapatteḥ || 5 || prathame—In the first of the oblations; aśravaṇāt—not being …
Prashna Upanishad 1.4
तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यतस तपस्तप्त्वा स मिथुनमुत्पादयते । रयिं च प्राणंचेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ १.४॥ tasmai sa hovāca prajākāmo vai prajāpatiḥ sa …
Brahma Sutra 3.1.4
अग्न्यादिगतिश्रुतेरिति चेत्, न, भाक्तत्वात् ॥ ४ ॥ agnyādigatiśruteriti cet, na, bhāktatvāt || 4 || agnyādigatiḥ—Entering into fire etc.; śruteḥ—from the scriptures; iti cet—if it be …
Prashna Upanishad 1.3
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ ।भगवन् कुते ह वा इमाः प्रजाः प्रजायन्त इति ॥ १.३॥ atha kabandhī kātyāyana upetya papraccha .bhagavan kute ha vā imāḥ prajāḥ prajāyanta iti .. 1.3.. Then …
Brahma Sutra 3.1.3
प्राणगतेश्च ॥ ३ ॥ prāṇagateśca || 3 || prāṇagateḥ—Because of the going of the sense-organs; ca—and. 3. And because of the going of the organs (with the soul, the elements also accompany …
Prashna Upanishad 1.2
तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धयासंवत्सरं संवत्स्यथ यथाकामं प्रश्नान् पृच्छत यदिविज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ १.२॥ tānha sa ṛṣiruvāca bhūya eva tapasā brahmacaryeṇa …