प्रियशिरस्त्वाद्यप्राप्तिः, उपचयापचयौ हि भेदे ॥ १२ ॥ priyaśirastvādyaprāptiḥ, upacayāpacayau hi bhede || 12 || priyaśirastvādi—(Qualities like) joy being Its head etc.; aprāptiḥ—are not to …
Prashna Upanishad 3.12
उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुतेविज्ञायामृतमश्नुत इति ॥ ३.१२॥इति प्रश्नोपनिषदि तृतीयः प्रश्नः ॥ utpattimāyatiṃ sthānaṃ vibhutvaṃ caiva pañcadhā …
Brahma Sutra 3.3.41
उपस्थितेऽतः, तद्वचनात् ॥ ४१ ॥ upasthite’taḥ, tadvacanāt || 41 || upasthite—When food is served; ataḥ—from that; tat-vacanāt—so (the Sruti) declares. 41. When food is served, from …
Brahma Sutra 3.3.11
आनन्दादयः प्रधानस्य ॥ ११ ॥ ānandādayaḥ pradhānasya || 11 || ānandādayaḥ—Bliss and other attributes; pradhānasya—of the subject (i.e. Brahman). 11. Bliss and other attributes (which …
Prashna Upanishad 3.11
य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतोभवति तदेषः श्लोकः ॥ ३.११॥ ya evaṃ vidvān prāṇaṃ veda na hāsya prajā hīyate’mṛtobhavati tadeṣaḥ ślokaḥ .. 3.11.. The wise man who thus knows …
Brahma Sutra 3.3.10
सर्वाभेदादन्यत्रेमे ॥ १० ॥ sarvābhedādanyatreme || 10 || sarvābhedāt—On account of non-difference everywhere; anyatra—in the other places; ime—these qualities (are to be …