एतं संयद्वाम इत्याचक्षत एतं हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ ४.१५.२ ॥ etaṃ saṃyadvāma ityācakṣata etaṃ hi sarvāṇi vāmānyabhisaṃyanti sarvāṇyenaṃ …
Chandogya Upanishad 6.15.2
अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ ६.१५.२ ॥ atha yadāsya vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṃ devatāyāmatha na jānāti || …
Chandogya Upanishad 4.15.1
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ ४.१५.१ ॥ ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti …
Chandogya Upanishad 6.15.1
पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ ६.१५.१ ॥ puruṣaṃ somyotopatāpinaṃ …
Great Indian Women – Swami Vivekananda
Some of you may have heard of the woman [Lakshmi Bai, Queen of Jhansi] who, during the Mutiny of 1857, fought against the English soldiers and held her own ground for two years — leading modern …
Continue Reading about Great Indian Women – Swami Vivekananda →
Swami Vivekananda’s Quotes On Discipline
In this article we'll make a collection of Swami Vivekananda's quotes and comments on discipline. A sapling must be hedged about for protection, but when it becomes a tree, a hedge would …
Continue Reading about Swami Vivekananda’s Quotes On Discipline →