स्वाप्ययात् ॥ ९ ॥ svāpyayāt || 9 || svāpyayāt—On account of resolving or merging in one’s own self. 9. On account of (the individual soul) merging in its own Self (or the universal Self …
Katha Upanishad 1.1.9
Death receives Nachiketas तिस्रो रात्रीर्यदवात्सीर्गृहे मे-ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तुतस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९॥ tisro rātrīryadavātsīrgṛhe …
Chandogya Upanishad 5.1.9
चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ५.१.९ …
January 9: Never Mind Anything!
Never mind anything! Push it on! Begin to contribute articles, all of you who can. It won't do merely to sit idle. You have done a heroic deed! Bravo! Those who falter and vacillate will lag behind, …
Brahma Sutra 1.1.8
हेयत्वावचनाच्च ॥ ८ ॥ heyatvāvacanācca || 8 || heyatvāvacanāt—Fitness to be abandoned not being stated (by the scriptures); ca—and. 8. And because it is not stated (by the scriptures) …
Katha Upanishad 1.1.8
आशाप्रतीक्षे संगतँ सूनृतांचेष्टापूर्ते पुत्रपशूँश्च सर्वान् ।एतद्वृङ्क्ते पुरुषस्याल्पमेधसोयस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८॥ āśāpratīkṣe saṃgatam̐ sūnṛtāṃceṣṭāpūrte putrapaśūm̐śca sarvān …