रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् |आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति || 64|| rāga-dveṣha-viyuktais tu viṣhayān indriyaiśh charanātma-vaśhyair-vidheyātmā prasādam …
Bhagavad Gita 2.62-63; Dhyayato Visayan Pumsah
ध्यायतो विषयान्पुंस: सङ्गस्तेषूपजायते |सङ्गात्सञ्जायते काम: कामात्क्रोधोऽभिजायते || 62||क्रोधाद्भवति सम्मोह: सम्मोहात्स्मृतिविभ्रम: |स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति || 63|| dhyāyato …
Continue Reading about Bhagavad Gita 2.62-63; Dhyayato Visayan Pumsah →
Bhagavad Gita: Chapter 2, Verse 61
तानि सर्वाणि संयम्य युक्त आसीत मत्पर: |वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता || 61|| tāni sarvāṇi sanyamya yukta āsīta mat-paraḥvaśhe hi yasyendriyāṇi tasya prajñā …
Bhagavad Gita: Chapter 2, Verse 60
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित: |इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: || 60|| yatato hyapi kaunteya puruṣhasya vipaśhchitaḥindriyāṇi pramāthīni haranti prasabhaṁ manaḥ yatataḥ—while …
Bhagavad Gita: Chapter 2, Verse 59
विषया विनिवर्तन्ते निराहारस्य देहिन: |रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते || 59|| viṣhayā vinivartante nirāhārasya dehinaḥrasa-varjaṁ raso ’pyasya paraṁ dṛiṣhṭvā …
“In Every Age I Come Back”
The Master said he would return after 100 years. Meanwhile, for those 100 years, he would live in the hearts of those who love him. The Master said this as he stood on the semicircular veranda in …